Vaishakh Amavasya : वैदिक पंचांग की गणना के अनुसार वैशाख अमावस्या 27 अप्रैल रविवार को है। इस पावन अवसर पर बड़ी संख्या में श्रद्धालु गंगा समेत पवित्र नदियों में आस्था की डुबकी लगाएंगे। साथ ही स्नान-ध्यान के बाद देवों के देव महादेव की पूजा-अर्चना करेंगे। अमावस्या तिथि पर पितरों का तर्पण और पिंडदान भी किया जाता है। इसके लिए श्रद्धालु अपने पितरों का तर्पण भी करेंगे।
धार्मिक मान्यता है कि अमावस्या तिथि पर पितरों को तर्पण करने से तीन पीढ़ियों के पितरों को मोक्ष की प्राप्ति होती है। साथ ही व्यक्ति पर पितरों का आशीर्वाद बरसता है। उनकी कृपा से भक्त के सुख-सौभाग्य में वृद्धि होती है। अगर आप भी पितरों का आशीर्वाद पाना चाहते हैं तो वैशाख अमावस्या पर पितरों को तर्पण करते समय इन मंत्रों का जाप करें.
पितृ निवारण स्तोत्र का पाठ करें।
1. ॐ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः
2. ॐ देवताभ्यः पितृभ्यश्च महायोगिभ्य एवं च।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः।
3. ॐ अद्य-भूताय विद्महे सर्व-सेवायै धीमहि।
शिव-शक्ति-स्वरूपेण पितृ-देव प्रचोदयात्।
4. गोत्र अस्मत्पिता (पूर्वजों का नाम) शर्मा वसुरुपत त्रिप्यतामिदं तिलोदकम्
गंगा जलम् वा तस्मै स्वधा नमः, तस्मै स्वधा नमः, तस्मै स्वधा नमः।
5. गोत्र अस्मत्पिता (पिता का नाम) शर्मा वसुरूपत् त्रिप्यतामिदं तिलोदकम्
गंगा जलम् वा तस्मै स्वधा नमः, तस्मै स्वधा नमः, तस्मै स्वधा नमः।
6. गोत्र मां (माता का नाम) देवी वसुरूपस्त तृप्यतामिदं तिलोदकम्
गंगा जल या तस्मै स्वधा नमः, तस्मै स्वधा नमः, तस्मै स्वधा नमः”
7. पितृ निवारण स्तोत्र
अर्चितानाम्मूर्तानां पित्राणां दीप्ततेजसमम्।
नमस्यामि सदैव तेषां ध्यानिनां दिव्यचक्षुषम्।
इंद्रादिनेता दक्षमारिच्ययोस्तथः।
सप्तर्षिणं तथन्येषाम् तं नमस्यामि कामदान।
मन्वादीनां च नेतर: सूर्यचण्डमसोस्थतः।
तं नमस्यामः सर्वान् पितृनप्युद्धवापि।
नक्षत्राणां ग्रहणं च वायवग्न्योर्नभस्स्ततः।
द्यावापृथिवोव्योश्च ताहा नामस्यामि कृतांजलिः।
देवर्षिणं जनित्रिंश्च सर्वलोकनामस्क्रिप्टं।
अक्षयस्य सदा दात्रीं नमस्येहं कृतांजलि:।
प्रजापते: कशपय सोमाय वरुणाय च।
योगेश्वरेभ्यश्च सदा नामस्यामि कृतांजलि:।
नमो गनेभ्यः सप्तभ्यस्थथा लोकेषु सप्तसु।
स्वायम्भुवे नमस्यामि ब्राह्मणे योगचक्षुशे।
सोमधारणं पितृगणं योगमूर्तिधारणस्थथा।
नमस्यामि एव सोमं पितृं जगतमहम्।
अग्रिरूपांस्तथवन्यं नमस्यामि पितृनहम्।
अग्रिशोम्मायं विश्वं यत् एतदशेषतः।
ये तू तेजसि ये चैते सोमसूर्यग्रीमुर्तया।
जगतस्वरूपिणश्चैव एवं ब्रह्मस्वरूपिन:,
तेभ्योखिलेभ्यो योगिभ्यः पितृभयो यतमानसः।
नमो नमो नमस्तेस्तु प्रसीदन्तु स्वधाभुजः।
8. पितृ कवच
कृणुश्व पज: प्रसितिम न पृथ्वीं याहि राजेव अम्वन् इभेन।
तृश्विम अनु प्रसीतिं द्रुणानो अस्त असि विद्या राक्षसः तपिष्ठैः।
तव भ्रमसा अशुया पतनत्यानु स्पृश धृष्ट शोशुचानः।
तपुन्श्यग्ने जुह्वा कितेगन संदितो विसर्ज विश्व-गुलकः।
प्रति स्पशो विसर्जा टर्निटमो भव पयु-रविषो अस्य अदबध।
यो न दूरे अघशांसो यो अन्त्यग्ने माकिष्ते व्यतिरा ददर्शिथः।
उदग्ने तिष्ठ प्रत्या-तनुष्व न्यमित्रान ऽोष्टात् तिगम्हेते।
यो नो अरतिं समिधान चक्र नीच तं दक्ष्यत् सं न सूक्ष्मम्।
ऊर्ध्वो भव प्रति विद्याधि अस्मत् अविः कृणुष्व दैवन्याग्ने।
एव स्थिर तनुहि यातु-जूनम जमीम अजमिम प्रमृनिहि शास्त्रुं।